A 40-11 Kulasāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 40/11
Title: Kulasāra
Dimensions: 33 x 5.5 cm x 63 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/137
Remarks:
Reel No. A 40-11 Inventory No. 36750
Title Kulasāra
Subject Śaivatantra
Language Sanskrit
Text Features
Manuscript Details
Script Nagari
Material palm-leaf
State incomplete
Size 33 x 5.5 cm
Binding Hole 1, centre-left
Folios 63
Lines per Folio 5
Foliation figures in the left margin of the verso; Marginal title: ku la sā
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 4-137
Used for Edition Somadeva Vasudeva at Oxford is working on it, and has already prepared an e-text.
Manuscript Features
Excerpts
Beginning
mā(l)astha(ya)m avāpnoti śaktividdhasya dehinaḥ | ka(chi) ‥ 〇///
yā vinā | tathā dehagatā śakti nodbodhayati dehinām | vṛ 〇///
vadāmy aham | kalā kalayate sā tu kālasaṃgrahakārakaḥ 〇///
m etat kṣayaṃ nayet | māyā mohayate sarvaṃ jagad e ‥ ‥ ‥ ‥/// 〇
kṣīraṃ hi sarpiṣā | sā parā pa(rabhe.e)/// (fol. 4r1–5)
etad ākhyāhi me deva sāmśayaṃ (.ā saṃsthitam|| ○ || abhi) 〇///
rūpeṇa vyāpya viśvaṃ vyavasthitā | kiṃ tu pūrvvaṃ mayākhyāta(ṃ) ja 〇///
darśa⟪na⟫[ya]ty āsu āśrayasyānurūpataḥ | tat pātaṃ cāpava(r)gāya pa 〇///
tpātam ity uktaṃ paśūnāṃ bodhanaṃ param | bodha(!) subodham evātra 〇///
(fol. 4v1–4)
(vapala)kṣaṃ j~nānaṃ tadvi(ddhi) bhairavi |
taṃ cādau śrūyatām samyak tatatvato(!) ’nukrameṇa tu |
kulāmnāyakrameṇaiva bhidyate vistareṇa tu ||
piṇḍaṃ padaṃ tathā rūpaṃ rūpātiitaṃ caturthakaṃ |
etad ādyaṃ mahākaulaṃ sadyaḥpratyayakārakam ||
piṇḍasthaṃ tu caturdhā vai mukhyato varavarṇini |
vi(dhā)ryate yadā so hi tadā piṇḍātmakaṃ jagat |
piṇḍasthaṃ sarvvapiṇḍasthaṃ piṇḍam āvṛtya saṃsthitam |
tena piṇḍa(!) samākhyātaṃ yogamūlam udāhṛtam |
pātālamuu(la)cakraṃ tu carākhye tu dvidhā sthitam |
calatkaloladedīpyaprasphurantīva piṇḍagāt |
evaṃ samabhyased yo(gam ahany) ahani bhairavi | (fol. 23r1–5)
End
lakṣavettā sa sarvajñaḥ sa yogī yogapāragaḥ |
dīkṣākarmavidhānaṃ tu saṃkrāmaharaṇaṃ tathā |
nigrahānugrahaṃ caiva lakṣavit kurute kṣaṇāt |
lakṣaṃ tu sthiratā tasya bhāve cābhāvanā tathā |
sunigūḍhavivekaṃ tu svataḥ svātmavyavasthitiḥ |
etaccatuṣṭayaṃ devi sthiraṃ yasyaiva suṃdari |
sa kaulavit kulācāryo & kulācāravidas tu saḥ |
akulākulavettā sau sa dīkṣāṃ kartum arhati |
sthirāṃ buddhiṃ samādhāya cittaṃ saṃyamya yatnataḥ |
śṛṇu lakṣasya sāraṃ tu tadratnaṃ sarvakāmikam |
atra lakṣaṃ tu prathamaṃ tasya bhedacatuṣṭayaṃ |
caturdhā sthiratā tasya kāryayogavidena tu |
vinā lakṣena subhage lakṣa(sya) sthiratā na hi |
jāyate tena taṃ bhadre lakṣe lakṣaprasā[dha]naṃ |
yāvanasthā(!) sthitā madhye bālake py asthirā bhavet |
bālā ‥ ‥ ‥ ‥ ‥ ‥ ‥ttā vṛddhādyaiva sthiraṃ kuru |
bālādyaṃ yatra yaṃ gauri yā cale tu sthiraṃ kuru |
caturdhā jitalakṣasya /// (fol. 91r3–v4)
Colophon
Microfilm Details
Reel No. A 40/11
Date of Filming 25-09-70
Exposures 65
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 06-08-2004
Bibliography