A 40-11 Kulasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 40/11
Title: Kulasāra
Dimensions: 33 x 5.5 cm x 63 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/137
Remarks:


Reel No. A 40-11 Inventory No. 36750

Title Kulasāra

Subject Śaivatantra

Language Sanskrit

Text Features

Manuscript Details

Script Nagari

Material palm-leaf

State incomplete

Size 33 x 5.5 cm

Binding Hole 1, centre-left

Folios 63

Lines per Folio 5

Foliation figures in the left margin of the verso; Marginal title: ku la sā

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-137

Used for Edition Somadeva Vasudeva at Oxford is working on it, and has already prepared an e-text.

Manuscript Features

Excerpts

Beginning

mā(l)astha(ya)m avāpnoti śaktividdhasya dehinaḥ | ka(chi) ‥ 〇///

yā vinā | tathā dehagatā śakti nodbodhayati dehinām | vṛ 〇///

vadāmy aham | kalā kalayate sā tu kālasaṃgrahakārakaḥ 〇///

m etat kṣayaṃ nayet | māyā mohayate sarvaṃ jagad e ‥ ‥ ‥ ‥/// 〇

kṣīraṃ hi sarpiṣā | sā parā pa(rabhe.e)/// (fol. 4r1–5)

etad ākhyāhi me deva sāmśayaṃ (.ā saṃsthitam|| ○ || abhi) 〇///

rūpeṇa vyāpya viśvaṃ vyavasthitā | kiṃ tu pūrvvaṃ mayākhyāta(ṃ) ja 〇///

darśa⟪na⟫[ya]ty āsu āśrayasyānurūpataḥ | tat pātaṃ cāpava(r)gāya pa 〇///

tpātam ity uktaṃ paśūnāṃ bodhanaṃ param | bodha(!) subodham evātra 〇///

(fol. 4v1–4)

(vapala)kṣaṃ j~nānaṃ tadvi(ddhi) bhairavi |

taṃ cādau śrūyatām samyak tatatvato(!) ’nukrameṇa tu |

kulāmnāyakrameṇaiva bhidyate vistareṇa tu ||

piṇḍaṃ padaṃ tathā rūpaṃ rūpātiitaṃ caturthakaṃ |

etad ādyaṃ mahākaulaṃ sadyaḥpratyayakārakam ||

piṇḍasthaṃ tu caturdhā vai mukhyato varavarṇini |

vi(dhā)ryate yadā so hi tadā piṇḍātmakaṃ jagat |

piṇḍasthaṃ sarvvapiṇḍasthaṃ piṇḍam āvṛtya saṃsthitam |

tena piṇḍa(!) samākhyātaṃ yogamūlam udāhṛtam |

pātālamuu(la)cakraṃ tu carākhye tu dvidhā sthitam |

calatkaloladedīpyaprasphurantīva piṇḍagāt |

evaṃ samabhyased yo(gam ahany) ahani bhairavi | (fol. 23r1–5)

End

lakṣavettā sa sarvajñaḥ sa yogī yogapāragaḥ |

dīkṣākarmavidhānaṃ tu saṃkrāmaharaṇaṃ tathā |

nigrahānugrahaṃ caiva lakṣavit kurute kṣaṇāt |

lakṣaṃ tu sthiratā tasya bhāve cābhāvanā tathā |

sunigūḍhavivekaṃ tu svataḥ svātmavyavasthitiḥ |

etaccatuṣṭayaṃ devi sthiraṃ yasyaiva suṃdari |

sa kaulavit kulācāryo & kulācāravidas tu saḥ |

akulākulavettā sau sa dīkṣāṃ kartum arhati |

sthirāṃ buddhiṃ samādhāya cittaṃ saṃyamya yatnataḥ |

śṛṇu lakṣasya sāraṃ tu tadratnaṃ sarvakāmikam |

atra lakṣaṃ tu prathamaṃ tasya bhedacatuṣṭayaṃ |

caturdhā sthiratā tasya kāryayogavidena tu |

vinā lakṣena subhage lakṣa(sya) sthiratā na hi |

jāyate tena taṃ bhadre lakṣe lakṣaprasā[dha]naṃ |

yāvanasthā(!) sthitā madhye bālake py asthirā bhavet |

bālā ‥ ‥ ‥ ‥ ‥ ‥ ‥ttā vṛddhādyaiva sthiraṃ kuru |

bālādyaṃ yatra yaṃ gauri yā cale tu sthiraṃ kuru |

caturdhā jitalakṣasya /// (fol. 91r3–v4)

Colophon

Microfilm Details

Reel No. A 40/11

Date of Filming 25-09-70

Exposures 65

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 06-08-2004

Bibliography